परशुराम स्तुति | Parashuram Stuti | कष्टों व संकटों से मुक्ति हेतु अवश्य सुनें #parshuram @Mere Krishna
#parshuram #परशुराम #परशुराम_जयंती #parashuram #parashurama #parshuramjayanti
अगस्त्य उवाच
जामदग्न्यं तनालोक्य रामं सर्वाङ्गसुन्दरम् ।
मुदा परमयोपेतः शिरसा समवन्दिषम् ॥१॥
कृत्तो वनस्पतिरिव पातितो धरणीतले ।
विग्रहो मे मुनिश्रेष्ठाः रामस्य पवपद्मयोः ॥२॥
अनुज्ञातः समुत्याय तोषयामास तं प्रभुम् ।
उच्चैः स्वरं समासाद्य पुण्डरीकाक्षविद्यया ॥३॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥४॥
नमस्ते वासुदेवाय शान्तानन्दचिदात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधमे नमः ॥५॥
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥६॥
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥७॥
अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥८॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥९॥
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वरिष्ठाय वसिष्ठाय कनिष्ठाय च ते नमः ॥१०॥
पञ्चात्मने नमस्तुभयं सर्वान्तर्यामिणे नमः ।
कल्पनाक्रोसडरूपाय सृष्टिस्थित्यन्तहेतवे ॥११॥
नमस्ते गुणरूपाय गुणरूपानुवतिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥१२॥
आदिमध्यान्तशून्याय यद्वते च नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥१३॥
लोकयात्राप्रसिद्ध्यथं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमुर्तिमेदाय विष्णवे ॥१४॥
विपाकैः कर्मणां क्लेशैरस्पृष्टवपुवे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥१५॥ नित्यासाधारणानेकलोकरक्षापरिच्छदे ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥१६॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥१७॥
नमः परमहंसाय नमः सर्वगुणाय ते ।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥१८॥
इति भार्गवतन्त्रान्तर्गता अगस्त्यकृता परशुरामस्तुतिः समाप्ता
#parshuram #परशुराम #परशुराम_जयंती #parashuram #parashurama #parshuramjayanti
अगस्त्य उवाच
जामदग्न्यं तनालोक्य रामं सर्वाङ्गसुन्दरम् ।
मुदा परमयोपेतः शिरसा समवन्दिषम् ॥१॥
कृत्तो वनस्पतिरिव पातितो धरणीतले ।
विग्रहो मे मुनिश्रेष्ठाः रामस्य पवपद्मयोः ॥२॥
अनुज्ञातः समुत्याय तोषयामास तं प्रभुम् ।
उच्चैः स्वरं समासाद्य पुण्डरीकाक्षविद्यया ॥३॥
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥४॥
नमस्ते वासुदेवाय शान्तानन्दचिदात्मने ।
अजिताय नमस्तुभ्यं षाड्गुण्यनिधमे नमः ॥५॥
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते ॥६॥
सहस्रबाहवे तुभ्यं सहस्रनयनाय ते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥७॥
अनेकमूर्तये तुभ्यमक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ॥८॥
चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः ॥९॥
नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वरिष्ठाय वसिष्ठाय कनिष्ठाय च ते नमः ॥१०॥
पञ्चात्मने नमस्तुभयं सर्वान्तर्यामिणे नमः ।
कल्पनाक्रोसडरूपाय सृष्टिस्थित्यन्तहेतवे ॥११॥
नमस्ते गुणरूपाय गुणरूपानुवतिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे ॥१२॥
आदिमध्यान्तशून्याय यद्वते च नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ॥१३॥
लोकयात्राप्रसिद्ध्यथं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमुर्तिमेदाय विष्णवे ॥१४॥
विपाकैः कर्मणां क्लेशैरस्पृष्टवपुवे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः ॥१५॥ नित्यासाधारणानेकलोकरक्षापरिच्छदे ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः ॥१६॥
यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमः स्वाध्यायशालिने ॥१७॥
नमः परमहंसाय नमः सर्वगुणाय ते ।
स्थिताय परमे व्योम्नि भूयो भूयो नमो नमः ॥१८॥
इति भार्गवतन्त्रान्तर्गता अगस्त्यकृता परशुरामस्तुतिः समाप्ता
Category
📚
LearningTranscript
00:00परशुराम स्कुतिही अगस्त्य वाच जाम दग्णम तना लोक्य रामं सर्वांग सुन्दरं मुदापरम योपेतः शिर्सासम वन्दिशं कृतोवन स्पतिरीव पातितो धरणी तले
00:24विक्रहो मे मुनिश्रेष्ठाह रामस्य पवपद्मयोह अनुज्यातह समुत्याय तोशयामासतंप्रभुम उच्चहिस्वरं समासाध्य पुंदरी काक्ष विद्यया जितन्ते पुंदरी काक्ष नमस्ते विश्वभावन
00:52नमस्ते स्तूरिशीकेश महापुरुष पूर्वज नमस्ते वासुदेवाय शांतानन्दचिदात्मने अजीताय नमस्तुभ्यम्
01:10गुण्य निधमे नमह महाविभूति संस्थाय नमस्ते पुर्शोत्तम सहस्त्र शिरसे तुभ्यम्
01:22सहस्त्र चरनायते सहस्त्र बाहवे तुभ्यम्
01:29सहस्त्र नयनायते अमूर्टाय नमस्तुभ्यम्
01:36एक मूर्टाय ते नमह पनेख मूर्टय तोभ्यम्
01:42अक्षराय चते नमह व्यापिने वेद वेद्याय नमस्ते परमात्मने
01:52चिन मात्र रूपिने तोभ्यम्
01:56नमस्त्रयंत मूर्टय अनिष्ठाय स्थविष्ठाय महिष्ठाय चते नमह
02:06नेदिष्ठाय दविष्ठाय शिपिष्ठाय चते नमह
02:13वरिष्ठाय वसिष्ठाय कनिष्ठाय चते नमह
02:21पंचात्मने नमस्तोभ्यम् सर्वान्तर्या मिने नमः कल्पनात्रो सडरूपाय स्रिष्टी स्थित्यन्तहे तवे नमस्ते गुणरूपाय गुणरूपानुवतिने
02:42व्यस्तायच समस्ताय समस्त व्यस्त रूपिने आदिमध्यांत शुन्याय यद्वतेच नमो नमह प्रणव प्रती पाध्याय नमह प्रणव रूपिने
03:02लोक यात्रा प्रसिध्य थम् स्रिष्ट ब्रह्मादी रूपिने नमस्त उभ्यम्र सिंगादी मूर्ती मेदाय विष्णवे
03:16विपाकही कर्मेडां क्लेशयर स्प्रिष्ट वपुए नमह नमो ब्रह्मन्य देवाय तेज सामनिधये नमह
03:29नित्या साधार नानेक लोक रक्षा परिच्छ दे सच्चिदानंद रूपाय वरण्याय नमो नमह
03:43यज्मानाय यज्याय यश्टव्याय नमो नमह इज्यापलात्मने तुभ्यम् नमह स्वाध्याय शालिने
03:58नमः परमहनसाय नमः सर्व गुणायते सिताय परमे व्योम्नी भूयो भूयो नमो नमः भूयो भूयो नमो नमः
04:16इती भार्गव तंत्रांतर गता अगस्त्य कृता पर्शु रामस्तुति ही समापता