|| मोर परित्राण || Mor Paritran ||

  • last year
मोरपरित्तं

पूरेन्तो बोधिसम्भारे, निब्बत्तो मोरयोनियं ।

येन संविहितारक्खं, महासत्तं वने चरा ॥

चिरस्सं वायमन्तापि, नेव सक्खिसु गण्हितुं ।

ब्रह्ममन्तन्ति अक्खातं, परित्तं तं भणामहे ॥


उदेत यं चक्खुमा एकराजा,

हरिरसवण्णो पठविप्पभासो ।

तं तं नमस्सामि हरिस्सवण्णं पठविप्पभासं,

तयज्ज गुत्ता विहरेमु दिवसं ॥1॥

ये ब्राह्मणा वेदगू सब्बधम्मे,

ते में नमो ते च मं पालयन्तु ।

नमत्थु बुद्धानं नमस्थु बोधिया,

नमो विमुत्तानं नमो विमुत्तिया इमं सो परितं कत्वा,

मोरो चरति एसना ||2||

अपेतयं चक्खुना एकराजा, हरिरसवण्णो पठविप्पभासो ।
तं तं नमस्सामि हरिस्सण्णं पठविप्पभासं ।
तयज्ज गुत्ता विहरेमु रतिं ॥3॥

ये ब्राह्मणा वेदगू सब्बधम्मे, ते में नमो ते च मं पालयन्तु । नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया । इमं सो परित्तं कत्वा, मोरो वासमकप्पयीति ॥4॥

#buddha #buddhahindi #buddhateachings #buddhism #buddhastory #tripitaka #nameless #morparitran #morparitta #paritran #paritanhindi #morpariranhindi

Recommended